ધોરણ 10, સંસ્કૃત વિષયના પરીક્ષાલક્ષી કેટલાંક મહત્ત્વનાં પ્રશ્નો વિભાગ D માટે
समानार्थी
1. शैलः (अद्रिः, शिला, तुषारः)
2. समरः (निदाधः, कल्याणम्, युद्धम)
3. लीला (हेला, गिरिः, बाला)
4. वालुका (सिकता, कुठारः, विसरः)
5. आंजनेय (हनुमान, विरंचिः, पार्थः)
6. हृदः (अगदः, नीरम्, सरः)
2. समरः (निदाधः, कल्याणम्, युद्धम)
3. लीला (हेला, गिरिः, बाला)
4. वालुका (सिकता, कुठारः, विसरः)
5. आंजनेय (हनुमान, विरंचिः, पार्थः)
6. हृदः (अगदः, नीरम्, सरः)
विरुद्धार्थी
1. बालः (युवा, स्थविर, शिशुः)
2. जातस्य (धन्यस्य, मृतस्य, पुराणस्य)
2. जातस्य (धन्यस्य, मृतस्य, पुराणस्य)
વ્યાકરણ વિભાગ –D
3. रुष्टः (पतंग, तुष्टः, अप्रसन्न)
4. परिहार्यः (नूतनः, अपरिहार्यः, अमर्षः)
5. निरामयः (निर्भयः, सामयः, स्थविर)
4. परिहार्यः (नूतनः, अपरिहार्यः, अमर्षः)
5. निरामयः (निर्भयः, सामयः, स्थविर)
वर्तमान काल क्रियापद
1. वर्तमानकालस्य उत्तमपुरुषस्य एकवचनस्य रूपं चित्वा लिखत । (म्रियते, म्रिये, म्रियेथे)
2. वर्तमानकालस्य उत्तमपुरुषस्य एकवचनस्य रुपं लिखत (भजते, भजे, भजसे)
3. वर्तमानकालस्य मध्यमपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत (भजन्ते, भजेथे, भजध्वे)
4. वर्तमानकालस्य उत्तमपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत (म्रिये, म्रियावहे, श्रियामहे)
5. वर्तमानकालस्य मध्यमपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत (प्रत्यवदसि, प्रत्यवदधः प्रत्यवदध)
2. वर्तमानकालस्य उत्तमपुरुषस्य एकवचनस्य रुपं लिखत (भजते, भजे, भजसे)
3. वर्तमानकालस्य मध्यमपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत (भजन्ते, भजेथे, भजध्वे)
4. वर्तमानकालस्य उत्तमपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत (म्रिये, म्रियावहे, श्रियामहे)
5. वर्तमानकालस्य मध्यमपुरुषस्य बहुवचनस्य रूपं चित्वा लिखत (प्रत्यवदसि, प्रत्यवदधः प्रत्यवदध)
सामान्य भविष्यकाल क्रियापद
1. सामान्य भविष्यकालस्य मध्यम पुरुषस्य द्विवचनस्य रुपं चित्वा लिखत । (करिष्यसि, करिष्यथः, करिष्यतः)
2. सामान्य भविष्यकालस्य उत्तमपुरुषस्य बहुवचनस्य रुपं लिखत । (भविष्यावः, भविष्यामि, भविष्यामः)
3. सामान्य भविष्यकालस्य उत्तमपुरुषस्य एकवचनं रुपं लिखत । (यच्छामि, दास्यामि, यच्छेयम)
4. सामान्य भविष्यकालस्य अन्यपुरुषस्य द्विवचनं रुपं लिखत। (कथयिष्यति, कथयिष्यतः, कथयिष्यावः)
5. सामान्य भविष्यकालस्य अन्यपुरुषस्य एकवचनं रुपं लिखत। (पराजेष्यति, पराजेष्यतः, पराजेष्यन्ति)
6. सामान्य भविष्यकालस्य उत्तमपुरुषस्य एकवचनं रुपं लिखत। (पश्यामि, द्रक्ष्यामि, पश्येयम्)
2. सामान्य भविष्यकालस्य उत्तमपुरुषस्य बहुवचनस्य रुपं लिखत । (भविष्यावः, भविष्यामि, भविष्यामः)
3. सामान्य भविष्यकालस्य उत्तमपुरुषस्य एकवचनं रुपं लिखत । (यच्छामि, दास्यामि, यच्छेयम)
4. सामान्य भविष्यकालस्य अन्यपुरुषस्य द्विवचनं रुपं लिखत। (कथयिष्यति, कथयिष्यतः, कथयिष्यावः)
5. सामान्य भविष्यकालस्य अन्यपुरुषस्य एकवचनं रुपं लिखत। (पराजेष्यति, पराजेष्यतः, पराजेष्यन्ति)
6. सामान्य भविष्यकालस्य उत्तमपुरुषस्य एकवचनं रुपं लिखत। (पश्यामि, द्रक्ष्यामि, पश्येयम्)
आज्ञार्थ काल
1. आज्ञार्थस्य अन्यपुरुषस्य एकवचनं रुपं लिखत । (जयानि, जयतम्, जयतु)
2. आज्ञार्थस्य अन्यपुरुषस्य द्विवचनं रुपं लिखत । (गच्छताम्, गच्छ, गच्छानि)
3. आज्ञार्थस्य अन्यपुरुषस्य द्विवचनं रुपं लिखत । (निवर्तयतु, निवर्तयन्ताम्, निवर्तयेताम्)
4. आज्ञार्थस्य अन्यपुरुषस्य बहुवचनं रुपं लिखत । (पत, पतन्तु, पतताम्)
5. आज्ञार्थस्य अन्यपुरुषस्य बहुवचनं रुपं लिखत । (विधताम्, विधते, विधताम्)
6. आज्ञार्थस्य अन्यपुरुषस्य एकवचनं रुपं लिखत। (मिलताम्, मिलेथाम्, मिलेताम्)
2. आज्ञार्थस्य अन्यपुरुषस्य द्विवचनं रुपं लिखत । (गच्छताम्, गच्छ, गच्छानि)
3. आज्ञार्थस्य अन्यपुरुषस्य द्विवचनं रुपं लिखत । (निवर्तयतु, निवर्तयन्ताम्, निवर्तयेताम्)
4. आज्ञार्थस्य अन्यपुरुषस्य बहुवचनं रुपं लिखत । (पत, पतन्तु, पतताम्)
5. आज्ञार्थस्य अन्यपुरुषस्य बहुवचनं रुपं लिखत । (विधताम्, विधते, विधताम्)
6. आज्ञार्थस्य अन्यपुरुषस्य एकवचनं रुपं लिखत। (मिलताम्, मिलेथाम्, मिलेताम्)
विध्यर्थ काल
1. विध्यर्थस्य अन्यपुरुषस्य बहुवचनस्य रुपं चित्वा लिखत । (वदेत्, वदेताम्, वदेयुः)
2. विध्यर्थस्य अन्यपुरुषस्य एकवचनस्य रुपं चित्वा लिखत । (मिलेत, मिलेत, मिलेयुः)
3. विध्यर्थस्य अन्यपुरुषस्य एकवचनस्य रुपं चित्वा लिखत । (लभेत्, लभेयाताम्, लभरेन)
4. विध्यर्थस्य अन्यपुरुषस्य बहुवचनस्य रुपं चित्वा लिखत । (नयेत, नयेताम्, नयेयुः)
5. विध्यर्थस्य अन्यपुरुषस्य एकवचनस्य रुपं चित्वा लिखत । (समाचरेत्, समाचरेताम्, समाचरेयुः)
2. विध्यर्थस्य अन्यपुरुषस्य एकवचनस्य रुपं चित्वा लिखत । (मिलेत, मिलेत, मिलेयुः)
3. विध्यर्थस्य अन्यपुरुषस्य एकवचनस्य रुपं चित्वा लिखत । (लभेत्, लभेयाताम्, लभरेन)
4. विध्यर्थस्य अन्यपुरुषस्य बहुवचनस्य रुपं चित्वा लिखत । (नयेत, नयेताम्, नयेयुः)
5. विध्यर्थस्य अन्यपुरुषस्य एकवचनस्य रुपं चित्वा लिखत । (समाचरेत्, समाचरेताम्, समाचरेयुः)
स्म प्रयोग
स्वर्ण लौहात् भिन्नम् अभवत् ।
1. स्वर्ण लौहात् भिन्नं भवति स्म ।
2. स्वर्ण लीहात् भिन्नं भवतः स्म ।
3. स्वर्ण लौहात् भिन्नं भवन्ति स्म ।
सूर्यः अस्तम् अगच्छत् ।
1. सूर्यः अस्तं गच्छन्ति स्म ।
2. सूर्यः अस्तं गच्छति स्म ।
3. सूर्यः अस्तम् गच्छति स्म ।
घटोत्कचः दूतः आसीत् ।
1. घटोत्कचः दूतः आसीत् स्म ।
2. घटोत्कचः दूतः स्तः स्म ।
3. घटोत्कचः दूतः अस्ति स्म ।
1. स्वर्ण लौहात् भिन्नं भवति स्म ।
2. स्वर्ण लीहात् भिन्नं भवतः स्म ।
3. स्वर्ण लौहात् भिन्नं भवन्ति स्म ।
सूर्यः अस्तम् अगच्छत् ।
1. सूर्यः अस्तं गच्छन्ति स्म ।
2. सूर्यः अस्तं गच्छति स्म ।
3. सूर्यः अस्तम् गच्छति स्म ।
घटोत्कचः दूतः आसीत् ।
1. घटोत्कचः दूतः आसीत् स्म ।
2. घटोत्कचः दूतः स्तः स्म ।
3. घटोत्कचः दूतः अस्ति स्म ।
गुरुः शिष्यम् उपादिशत् ।
1. गुरुः शिष्यम् उपदिशति स्म ।
2. गुरुः शिष्यं उपदिशतः स्म ।
3. गुरुः शिष्यम् उपादिशन् स्म ।
सिद्धराजः एकदा विचारपथम् आरूढः अचिन्तयत् ।
1. सिद्धराजः एकदा विचारपधम् आरूढः अचिन्तयन् स्म ।
2. सिद्धराजः एकदा विचारपथम् आरूढः चिन्तयति स्म ।
3. सिद्धराजः एकदा विचारपथम् आरूढः चिन्तयामि स्म ।
विभक्ति रुपं
सप्तमी विभक्तेः एकवचनस्य रूपं लिखत । (अनले, अनलयोः, अनलेषु)
षष्ठी विभक्ति बहुवचनस्य रूपं लिखत। (मूर्तीनाम्, मूर्तेः, मूर्त्याम्)
पंचमी विभक्ति एकवचनस्य रूपं लिखत । (लोकात्, लोकस्य, लोकेभ्यः)
सप्तमी विभक्ति एकवचनस्य रुपं लिखत। (भार्याम्, भार्यया, भार्ययाम)
चतुर्थी विभक्ति एकवचनस्य रूपं लिखत। (हितेन, हिताय, हितेभ्यः)
तृतीया विभक्ति एकवचनस्य रूपं लिखत। (छायया, छायाभिः, छायायै)
पंचमी विभक्ति एकवचनस्य रुपं लिखत। (शरीरात्, शरीरे, शरीरयोः)
षष्ठी विभक्तेः बहुवचनस्य रूपं लिखत। (गंगाया, गंगाधु, गंगानाम्)
षष्ठी विभक्ति एकवचनस्य रुपं लिखत। (वृक्षस्य, वृक्षात् वृक्षेषु)
षष्ठी विभक्ति बहुवचनस्य रुपं लिखत् । (मत्याम्, मत्यायाः, मतीनाम्)
तृतीया विभक्ति एकवचनस्य रुपं लिखत । (लीलायाः, लीलाम, लीलया)
षष्ठी विभक्ति बहुवचनस्य रूपं लिखत। (मूर्तीनाम्, मूर्तेः, मूर्त्याम्)
पंचमी विभक्ति एकवचनस्य रूपं लिखत । (लोकात्, लोकस्य, लोकेभ्यः)
सप्तमी विभक्ति एकवचनस्य रुपं लिखत। (भार्याम्, भार्यया, भार्ययाम)
चतुर्थी विभक्ति एकवचनस्य रूपं लिखत। (हितेन, हिताय, हितेभ्यः)
तृतीया विभक्ति एकवचनस्य रूपं लिखत। (छायया, छायाभिः, छायायै)
पंचमी विभक्ति एकवचनस्य रुपं लिखत। (शरीरात्, शरीरे, शरीरयोः)
षष्ठी विभक्तेः बहुवचनस्य रूपं लिखत। (गंगाया, गंगाधु, गंगानाम्)
षष्ठी विभक्ति एकवचनस्य रुपं लिखत। (वृक्षस्य, वृक्षात् वृक्षेषु)
षष्ठी विभक्ति बहुवचनस्य रुपं लिखत् । (मत्याम्, मत्यायाः, मतीनाम्)
तृतीया विभक्ति एकवचनस्य रुपं लिखत । (लीलायाः, लीलाम, लीलया)
उपपदविभक्ति प्रयोग
तृणानाम्.. ..सह विरोधः कीदृशः । (अग्ने, अग्निम्, अग्निना)
.. विना विधा न प्राप्यते । (पठनस्य, पठने, पठनेन)
आकारेण कश्चित् कृश....सह न तिष्ठति। (कृशाय, कृशेन, कृशस्य)
अनागतविधाता...........(सह निष्क्रान्तः। (परिजनम्, परिजनाय, परिजनेन)
अ.................... (विवादेन, विवादयोः, विवादेषु)
.. विना विधा न प्राप्यते । (पठनस्य, पठने, पठनेन)
आकारेण कश्चित् कृश....सह न तिष्ठति। (कृशाय, कृशेन, कृशस्य)
अनागतविधाता...........(सह निष्क्रान्तः। (परिजनम्, परिजनाय, परिजनेन)
अ.................... (विवादेन, विवादयोः, विवादेषु)
संख्या पद
1. अर्जुनेन. ....अश्वः याचितः । (एकः, एकम्, एकेन्)
2. गमनमार्गे. विघ्नाः भवन्ति । (चत्वारः, चतस्र, चत्वारि)
3. त्वं .......... पदानि निष्क्रम्य शौचार्थं गच्छ । (शतम्, शतानि,सप्तशतम्)
4. संस्कृतभाषायां. वचनानि सन्ति। (त्रयः, त्रीणि, तिस्र)
5. यथा......... कनकं परीक्ष्यते। (चतुरः, चतुर्भिः, चत्वार)
6. दूर्घटनाया...साक्षिणः भवन्ति। (तिस्त्र, त्रीणि, त्रयः)
2. गमनमार्गे. विघ्नाः भवन्ति । (चत्वारः, चतस्र, चत्वारि)
3. त्वं .......... पदानि निष्क्रम्य शौचार्थं गच्छ । (शतम्, शतानि,सप्तशतम्)
4. संस्कृतभाषायां. वचनानि सन्ति। (त्रयः, त्रीणि, तिस्र)
5. यथा......... कनकं परीक्ष्यते। (चतुरः, चतुर्भिः, चत्वार)
6. दूर्घटनाया...साक्षिणः भवन्ति। (तिस्त्र, त्रीणि, त्रयः)
कृदन्त प्रकार
1. सुखं हि दुःखानि अनुभूय शोभते । (हेत्वर्थ कृदन्त, भूतकृदन्त, सम्बन्धक भूतकृदन्तम्)
2. त्वं पितामहं दृष्टुम् आशया स्वर्गम् अभिगतः असि । (विध्यर्थ कृदन्त, कर्तरि भूतकृदन्त, हेत्वर्थ कृदन्त)
3. तत् अधिकं शोचनीयम् अस्ति । (सम्बन्धक भूतकृदन्तम्, विध्यर्थ कर्मणि कृदन्तम्, कर्तरि भूतकृदन्तम्)
4. अमात्यराक्षसस्य गृहजनं स्वगृहम् अभिनीय रक्षसि । (संबंधक भूतकृदन्त, वर्तमान कृदन्त, हेत्वर्थ कृदन्त)
5. ते स्वयं कियां कर्तुं न समर्थाः भवन्ति। (हेत्वर्थ कृदन्त, कर्मणि भूतकृदन्त, विध्यर्थ कृदन्त)
2. त्वं पितामहं दृष्टुम् आशया स्वर्गम् अभिगतः असि । (विध्यर्थ कृदन्त, कर्तरि भूतकृदन्त, हेत्वर्थ कृदन्त)
3. तत् अधिकं शोचनीयम् अस्ति । (सम्बन्धक भूतकृदन्तम्, विध्यर्थ कर्मणि कृदन्तम्, कर्तरि भूतकृदन्तम्)
4. अमात्यराक्षसस्य गृहजनं स्वगृहम् अभिनीय रक्षसि । (संबंधक भूतकृदन्त, वर्तमान कृदन्त, हेत्वर्थ कृदन्त)
5. ते स्वयं कियां कर्तुं न समर्थाः भवन्ति। (हेत्वर्थ कृदन्त, कर्मणि भूतकृदन्त, विध्यर्थ कृदन्त)
सन्धिविच्छेद
1. तुषेभ्यस्तण्डुलाः (तुषेभ्या तण्डुलाः, तुषेभ्यः तण्डुलाः)
2. अपूर्वोडयम् (अपूर्वः + अयम्, अपूर्वः आयम्, अपूर्वी + अयम्)
3. अपवर्गप्रदास्तु (अपवर्गः प्रदा अस्तु, अपवर्गप्रदा अस्तु, अपवर्गप्रदे अस्तु)
4. निर्वहन्तोडपि (निर्वहन्ता+अपि, निर्वहन्तः+अपि, निर्वहन्तस्य+अपि)
5. जलेनैव (जलेन + एव, जलेना एव, जलेनाव + एव)
6. देशोडयम् (देशः + अयम्, देशाः+अयम्, देशो + इयम्)
2. अपूर्वोडयम् (अपूर्वः + अयम्, अपूर्वः आयम्, अपूर्वी + अयम्)
3. अपवर्गप्रदास्तु (अपवर्गः प्रदा अस्तु, अपवर्गप्रदा अस्तु, अपवर्गप्रदे अस्तु)
4. निर्वहन्तोडपि (निर्वहन्ता+अपि, निर्वहन्तः+अपि, निर्वहन्तस्य+अपि)
5. जलेनैव (जलेन + एव, जलेना एव, जलेनाव + एव)
6. देशोडयम् (देशः + अयम्, देशाः+अयम्, देशो + इयम्)
सन्धि युक्त
1. इति + उक्तः (इत्युक्तः, इत्याउक्तः, इत्योक्तः)
2. सर्वदा + एव (सर्वदोव, सर्वदैव, सर्वाःएव)
3. अर्जुनः + अपि (अर्जुनाडपि, अर्जुनाडआपि, अर्जुनोडपि)
4. अत्र + आगम्य (अत्रागम्य, अत्रोगम्य, अत्रेयागम्य)
5. शाश्वतः+अयम् (शाश्वतोआयम्, शाश्वतोडयम्, शाश्वतौडयाम्)
2. सर्वदा + एव (सर्वदोव, सर्वदैव, सर्वाःएव)
3. अर्जुनः + अपि (अर्जुनाडपि, अर्जुनाडआपि, अर्जुनोडपि)
4. अत्र + आगम्य (अत्रागम्य, अत्रोगम्य, अत्रेयागम्य)
5. शाश्वतः+अयम् (शाश्वतोआयम्, शाश्वतोडयम्, शाश्वतौडयाम्)
समास प्रकारः
1. जातहर्षः (षष्ठी तत्पुरुष, द्वन्द्व, बहुव्रीही)
2. अष्टाध्यायी (अव्ययीभाव, चतुर्थी तत्पुरुष, कर्मधारय)
3. धवलकेशः (कर्मधारय, बहुब्रीही, तृतीया तत्पुरूष)
4. सहर्षम् (अव्ययीभाव, समाहार द्वन्द्व, षष्ठी तत्पुरूष)
5. संयतेन्द्रियः (कर्मधारय, मध्यमपदलोपी, बहुव्रीही)
6. जनसमुहम् (षष्ठी तत्पुरुष, पंचमी तत्पुरुष, समाहार द्वन्द्व)
7. अकार्यम् (कर्मधारय, समाहार द्वन्द्व, नय् तत्पुरुष)
8. सशोकः (बहुव्रीहि, इतरेतर द्वन्द्व, षष्ठी तत्पुरुष)
9. आश्चर्यचकितः (बहुब्रीही, तृतीया तत्पुरुष, षष्ठी तत्पुरुष)
10. सुबद्धमूलाः (कर्मधारय, बहुव्रीही, इतरेतर द्वन्द्व)
2. अष्टाध्यायी (अव्ययीभाव, चतुर्थी तत्पुरुष, कर्मधारय)
3. धवलकेशः (कर्मधारय, बहुब्रीही, तृतीया तत्पुरूष)
4. सहर्षम् (अव्ययीभाव, समाहार द्वन्द्व, षष्ठी तत्पुरूष)
5. संयतेन्द्रियः (कर्मधारय, मध्यमपदलोपी, बहुव्रीही)
6. जनसमुहम् (षष्ठी तत्पुरुष, पंचमी तत्पुरुष, समाहार द्वन्द्व)
7. अकार्यम् (कर्मधारय, समाहार द्वन्द्व, नय् तत्पुरुष)
8. सशोकः (बहुव्रीहि, इतरेतर द्वन्द्व, षष्ठी तत्पुरुष)
9. आश्चर्यचकितः (बहुब्रीही, तृतीया तत्पुरुष, षष्ठी तत्पुरुष)
10. सुबद्धमूलाः (कर्मधारय, बहुव्रीही, इतरेतर द्वन्द्व)
સંસ્કૃત all વિભાગ imp ખૂબ ગમ્યું.આભાર સર
જવાબ આપોકાઢી નાખો